Stana vinihitamapi haaramudaaram – Ashtapadhi 9

Avaaso vipi naayathey priya sakhee maalaapi jaalaaya they 
thaapo niswasithena dhaava dhahana jwaalaa kalaa paaya they
saapi thvad virahena hantha harini roopaayathey haa kadham
kandharpopi yamaayathey virachayan saar dhoola vikreeditham

Stana vinihitamapi haaramudaaram – Ashtapadhi 9

stana vinihitam api haaramudaaram |
saa manute krushatanuriva bhaaram || 
raadhikaa virahe tava keshava || 1 ||

sarasamasruNamapi malayajapankam |
pashyati vishamiva vapushi sashankam || 2 ||

shvasati pavanam anupama parihaaNam |
madanadahanamiva vahati sadaaham || 3 ||

dishi dishi kirati sajala kaNajaalam |
nayananalinamiva vigalitanaalam || 4 ||

tyajati na paaNitalena kapolam |
baalashashinamiva saayamalolam || 5 ||

nayanavishamapi kisalayatalpam |
gaNayati vihitahutaashavikalpam || 6 ||

haririti haririti japati sakaamam |
virahavihitamaraNeva nikaamam || 7 ||

shree jayadeva bhaNitamiti geetam |
sukhayatu keshava padam upaneetam || 8 ||

Shlokam
saa romaanchati seetkaroti vilapaty utkampate taamyati
dhyaayati yudbhramati prameelati pataty udyaati moorChatyapi |
etaavaty atanujvare varatanuhu jeevenna kim te rasaat
svarvaidya pratima praseedasi yadi tyakto Anyathaa hastakah || 3 ||

smaraaturaam daivata vaidya hrudya
tvad anga sangaamruta maatra saadhyaam |
vimuktabaadhaam kurushe na raadhaam
upendra vajraadapi daaruNosi || 4 ||

kandarpah jvara samjvaraatura tanoho aashcharyam asyaashchiram
chetaha chandana chandramah kamalinee chintaasu santaamyati |
kintu klaantivashena sheetalataram tvaame kameva priyam
dhyaayantee rahasi sthitaa kathamapi ksheeNaa kshaNam praaNiti || 5 ||

kshaNamapi virahah puraa na sehe
nayan-animeelana khinnayaa yayaa te |
shvasiti kathamasou rasaalashaakhaam
chiraviraheNa vilokya pushpitaagraam || 6 ||

vrushTi vyaakula gokula avanarasaad uddhrutya govardhanam
bibhradvllava vallabhaabhir adhikaanandaacchiram chumbitah |
darveNaiva tadarpitaadharataTee sindoora mudraankito
baahuhu gopatanoho tanotu bhavataam shreyaamsi kamsadvishaha || 7 ||

ithi sree geetha govindey sringaara maha kaavyey sree krishna daasa

jayadeva kruthou snigdha madhusoodhano naama chaturtha sarga:

|| iti chaturthah sargah || 

Namavali

1. Krishna kanhayya krishna kanhayyaa jaya jaya gopaala bhayya

2. Murali gaana mohana baala manda haasa vadhanaa harey
venu gaana vaikuntaa vaasu devaa janaardhanaa