English
Sanskrit
English
Slokam – Śrīkaṇṭhamiva
bhāsvantaṁ śivanāma parāyaṇam. Śrīdharaṁ vēṅkaṭēśāryaṁ śrēyasē gurumāśrayē.
Ragam – Śaṅkarābharaṇam
Talam – ādi
Songs on Sridhara Venkateswara Aiyaval
śrīdharavēṅkaṭēśaṁ smarāmyahaṁ śrīdharavēṅkaṭēśaṁ
sādhujana hitōpadēśakaṁ saddēśikam (śrīdhara)
varabhasmāṅkita gātraṁ haranāma japasūtraṁ
haravinihitanētraṁ harakr̥pārasapātram (śrīdhara)
kalitanāmasid’dhāntaṁ dalita duritadhvāntaṁ
jvalat ādityavat bhāntaṁ phalita vijñāna svāntam (śrīdhara)
śivacintana vilōlaṁ śivakathōdadhi khēlaṁ
śivarāmāśramī pālaṁ śivakaivalyānukūlam (śrīdhara)
Sanskrit
श्रीकण्ठमिव भास्वन्तं मिवनाि परायणि्।
श्रीधरं वेङ्कटेिायं श्रेयसे गुरुिाश्रये ॥
शङ्कराभरणम् आदि
श्रीधरवेङ्कटेिं स्िराम्यहं श्रीधरवेङ्कटेिं
साधुजन हहतोपदेिकं सद्देमिकि् ( श्रीधर )
वरभस्िाङ्ककत गात्रं हरनाि जपसूत्रं
हरववननहहतनेत्रं हरकृपारसपात्रि् ( श्रीधर )
कमितनािमसद्धान्तं दमित दुररतध्वान्तं
ज्वित् आहदत्यवत् भान्तं
फमित ववज्ञान स्वान्ति् ( श्रीधर )
मिवचिन्तन वविोिं मिवकथोदचध खेिं
मिवरािाश्रिी पािं मिवकैवल्यानुकूिि् ( श्रीधर )
Namavali
Gangadhara Hara, Gangadhara Hara
Gangadhara Hara Hara Hara Hara