nAda Murali gAna Vilola

Hameer Kalyani ragam in Adi talam

P
nāda murali gāna vilōlā kalyāṇa krshṇa
nārada muni sannuta varabāla gōpāla
 
AP
mādhava madhusoodana harē mukunda
mangaḷa varadāyaka prabhō giridhara gōpāla
 
MK
tākiṭṭa taritajuṇu tām tattatdheem
tai P,MMM,MM, RRSṆ
tākiṭṭa taritakajooṇu tām tattatdheem
tai tai daitya kāla
tākiṭṭa taritakajooṇu tām tattatdheem
M,G P,M GMPD N,S, tākiṭṭa
taritakajaṇu tadhingiṇa tom
tākiṭṭa taritakajooṇu tadhingiṇatom
tākiṭṭa taritakajaṇu tadhingiṇatom
 
 
 
 
 
 
 
 
C
manda gamana jita vāraṇē bhava bandha bhayaharaṇa nivāraṇē ati
sundara manmatha roopiṇē mukhamanda hāsa dyuti dhāriṇē bhuvi
kāraṇē giridhāriṇē
taka dheemta dheemta taka dheemta dheemta taka
tām tadhingiṇatom tām
tadhingiṇatom tām tadhingiṇatom tām tadhingiṇatom 
SS,S PP,P DD,D PDPP MM,G PP,M GMPDN,Ṡ,
ṇakaṇakaṇakaṇām ṇikiṇiki
ṇikiṇeem vara noopura kankaṇa
kinkiṇi chalanga shabda
vichitram tām kiṭataka tarikiṭatom
tarikiṭa takajuṇu
kiṭataka tarikiṭa tom tarikiṭa takajuṇu
kiṭataka tarikiṭa tom tarikiṭa takajuṇu