Rajani Janita Guru – 17th Ashtapadhi

Shlokam
atha katham api yaamineem vineeya 
smara-sara-jarjaritampi saa prabhaate |
anunaya-vachanam vadantam agre
pranatam api priyam aaha saabhyasooyam ||

rajani-janita-guru-jaagara-raaga, kasayitam alasa-nivesam |
vahati nayanam anuraagam iva sphootam, udita-rasaabhinivesam ||1||

yaahi maadhava yaahi kesava, maa vada kaitavavaadam |
taam anusara sarasiruha-lochana, yaa tava harati vishadam ||dhruvapadam||||

kajjala-malina-vilochana-chumbana,viracita-neelima-roopam |
dasana-vasanam arunam tava krishna, tanoti tanoranuroopam ||2||

vapuranuharati tava smara-samhara,khara-nakhara-kshata-rekham |
marakata-sakala-kalita-kaladhauta,liperiva ratijaya-lekham ||3||

charana-kamala-galad-alaktaka-siktam, idam tava hrudayam udaaram |
darsayateeva bahirmadana-druna,nava-kisalaya-parivaaram ||4||

dasana-padam bhavadadhara-gatam mama, janayati chetasi khedam |
kathayati katham adhunaapi mayaa saha, tava vapuretad abhedam ||5||

bahiriva malinataram tava krishna, mano’pi bhavishyati noonam |
kathamatha vanchayase janam anugatam, asamasara-jvara-doonam ||6||

bhramati bhavaan abalaa-kavalaaya, vaneshu kim atra vichitram |
prathayati pootanikaiva vadhu-vadha,nirdaya-baalacharitram ||7||

sreejayadeva-bhanita-rativanchita,-khandita-yuvati-vilaapam |
srunuta sudhaamadhuram vibudhaa, vibudhaalayatopi durapam ||8||